|| विंध्यवासिनी स्त्रोत ||


Jai Maa Vindhyawasini: Shri Vindhyeshwari Stotram

श्री विन्ध्येश्वरी स्तोत्रम् 

निशुम्भ-शुम्भ मर्दिनीं, प्रचन्ड मुन्ड खन्डिनीं
वने रणे प्रकशिनीं, भजामि विन्ध्यवासिनीम्

त्रिशुल मुन्डधारिणीं, धराविघाहारिणीम्।
गृहे गृहे निवासिनीं, भजामि विन्ध्यवासिनीम्॥

दरिद्र्थ दुःख हारिणीं, सदा विभूतिकारिणीम्।
वियोगशोक हारिणीं, भजामि विन्ध्यवासिनीम्॥

लसत्सुलोत लोचनीं, जने सदा वरप्रदाम्।
कपाल शूल धारिणीं, भजामि विन्ध्यवासिनीम्॥

कराब्जदानदाधरां, शिवां शिवप्रदायिनीम्।
वरा वराननां शुभां, भजामि विन्ध्यवासिनीम्॥

कपीन्द्र जामिनीप्रदां, त्रिधास्वरूपधारिणीम्।
जले स्थले निवासिनीं, भजामि विन्ध्यवासिनीम्॥

विशिष्ट शिष्टकारिणीं, विशालरूप धारिणीम्।
महोदरे विलासिनीं, भजामि विन्ध्यवासिनीम्॥

पुरन्दरादिसेवितां, सुरारिवंशखंडिताम्।
विशुद्ध बुद्धिकारिणीं, भजामि विन्ध्यवासिनीम्॥



Post a Comment

0 Comments